Declension table of ?viṣayakāma

Deva

MasculineSingularDualPlural
Nominativeviṣayakāmaḥ viṣayakāmau viṣayakāmāḥ
Vocativeviṣayakāma viṣayakāmau viṣayakāmāḥ
Accusativeviṣayakāmam viṣayakāmau viṣayakāmān
Instrumentalviṣayakāmeṇa viṣayakāmābhyām viṣayakāmaiḥ viṣayakāmebhiḥ
Dativeviṣayakāmāya viṣayakāmābhyām viṣayakāmebhyaḥ
Ablativeviṣayakāmāt viṣayakāmābhyām viṣayakāmebhyaḥ
Genitiveviṣayakāmasya viṣayakāmayoḥ viṣayakāmāṇām
Locativeviṣayakāme viṣayakāmayoḥ viṣayakāmeṣu

Compound viṣayakāma -

Adverb -viṣayakāmam -viṣayakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria