Declension table of ?viṣayagrāma

Deva

MasculineSingularDualPlural
Nominativeviṣayagrāmaḥ viṣayagrāmau viṣayagrāmāḥ
Vocativeviṣayagrāma viṣayagrāmau viṣayagrāmāḥ
Accusativeviṣayagrāmam viṣayagrāmau viṣayagrāmān
Instrumentalviṣayagrāmeṇa viṣayagrāmābhyām viṣayagrāmaiḥ viṣayagrāmebhiḥ
Dativeviṣayagrāmāya viṣayagrāmābhyām viṣayagrāmebhyaḥ
Ablativeviṣayagrāmāt viṣayagrāmābhyām viṣayagrāmebhyaḥ
Genitiveviṣayagrāmasya viṣayagrāmayoḥ viṣayagrāmāṇām
Locativeviṣayagrāme viṣayagrāmayoḥ viṣayagrāmeṣu

Compound viṣayagrāma -

Adverb -viṣayagrāmam -viṣayagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria