Declension table of ?viṣayāsakta

Deva

MasculineSingularDualPlural
Nominativeviṣayāsaktaḥ viṣayāsaktau viṣayāsaktāḥ
Vocativeviṣayāsakta viṣayāsaktau viṣayāsaktāḥ
Accusativeviṣayāsaktam viṣayāsaktau viṣayāsaktān
Instrumentalviṣayāsaktena viṣayāsaktābhyām viṣayāsaktaiḥ viṣayāsaktebhiḥ
Dativeviṣayāsaktāya viṣayāsaktābhyām viṣayāsaktebhyaḥ
Ablativeviṣayāsaktāt viṣayāsaktābhyām viṣayāsaktebhyaḥ
Genitiveviṣayāsaktasya viṣayāsaktayoḥ viṣayāsaktānām
Locativeviṣayāsakte viṣayāsaktayoḥ viṣayāsakteṣu

Compound viṣayāsakta -

Adverb -viṣayāsaktam -viṣayāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria