Declension table of ?viṣayānanda

Deva

MasculineSingularDualPlural
Nominativeviṣayānandaḥ viṣayānandau viṣayānandāḥ
Vocativeviṣayānanda viṣayānandau viṣayānandāḥ
Accusativeviṣayānandam viṣayānandau viṣayānandān
Instrumentalviṣayānandena viṣayānandābhyām viṣayānandaiḥ viṣayānandebhiḥ
Dativeviṣayānandāya viṣayānandābhyām viṣayānandebhyaḥ
Ablativeviṣayānandāt viṣayānandābhyām viṣayānandebhyaḥ
Genitiveviṣayānandasya viṣayānandayoḥ viṣayānandānām
Locativeviṣayānande viṣayānandayoḥ viṣayānandeṣu

Compound viṣayānanda -

Adverb -viṣayānandam -viṣayānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria