Declension table of ?viṣayābhirati

Deva

FeminineSingularDualPlural
Nominativeviṣayābhiratiḥ viṣayābhiratī viṣayābhiratayaḥ
Vocativeviṣayābhirate viṣayābhiratī viṣayābhiratayaḥ
Accusativeviṣayābhiratim viṣayābhiratī viṣayābhiratīḥ
Instrumentalviṣayābhiratyā viṣayābhiratibhyām viṣayābhiratibhiḥ
Dativeviṣayābhiratyai viṣayābhirataye viṣayābhiratibhyām viṣayābhiratibhyaḥ
Ablativeviṣayābhiratyāḥ viṣayābhirateḥ viṣayābhiratibhyām viṣayābhiratibhyaḥ
Genitiveviṣayābhiratyāḥ viṣayābhirateḥ viṣayābhiratyoḥ viṣayābhiratīnām
Locativeviṣayābhiratyām viṣayābhiratau viṣayābhiratyoḥ viṣayābhiratiṣu

Compound viṣayābhirati -

Adverb -viṣayābhirati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria