Declension table of ?viṣavidhāna

Deva

NeuterSingularDualPlural
Nominativeviṣavidhānam viṣavidhāne viṣavidhānāni
Vocativeviṣavidhāna viṣavidhāne viṣavidhānāni
Accusativeviṣavidhānam viṣavidhāne viṣavidhānāni
Instrumentalviṣavidhānena viṣavidhānābhyām viṣavidhānaiḥ
Dativeviṣavidhānāya viṣavidhānābhyām viṣavidhānebhyaḥ
Ablativeviṣavidhānāt viṣavidhānābhyām viṣavidhānebhyaḥ
Genitiveviṣavidhānasya viṣavidhānayoḥ viṣavidhānānām
Locativeviṣavidhāne viṣavidhānayoḥ viṣavidhāneṣu

Compound viṣavidhāna -

Adverb -viṣavidhānam -viṣavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria