Declension table of ?viṣavallī

Deva

FeminineSingularDualPlural
Nominativeviṣavallī viṣavallyau viṣavallyaḥ
Vocativeviṣavalli viṣavallyau viṣavallyaḥ
Accusativeviṣavallīm viṣavallyau viṣavallīḥ
Instrumentalviṣavallyā viṣavallībhyām viṣavallībhiḥ
Dativeviṣavallyai viṣavallībhyām viṣavallībhyaḥ
Ablativeviṣavallyāḥ viṣavallībhyām viṣavallībhyaḥ
Genitiveviṣavallyāḥ viṣavallyoḥ viṣavallīnām
Locativeviṣavallyām viṣavallyoḥ viṣavallīṣu

Compound viṣavalli - viṣavallī -

Adverb -viṣavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria