Declension table of ?viṣapuṣpaka

Deva

NeuterSingularDualPlural
Nominativeviṣapuṣpakam viṣapuṣpake viṣapuṣpakāṇi
Vocativeviṣapuṣpaka viṣapuṣpake viṣapuṣpakāṇi
Accusativeviṣapuṣpakam viṣapuṣpake viṣapuṣpakāṇi
Instrumentalviṣapuṣpakeṇa viṣapuṣpakābhyām viṣapuṣpakaiḥ
Dativeviṣapuṣpakāya viṣapuṣpakābhyām viṣapuṣpakebhyaḥ
Ablativeviṣapuṣpakāt viṣapuṣpakābhyām viṣapuṣpakebhyaḥ
Genitiveviṣapuṣpakasya viṣapuṣpakayoḥ viṣapuṣpakāṇām
Locativeviṣapuṣpake viṣapuṣpakayoḥ viṣapuṣpakeṣu

Compound viṣapuṣpaka -

Adverb -viṣapuṣpakam -viṣapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria