Declension table of ?viṣapuṣpa

Deva

NeuterSingularDualPlural
Nominativeviṣapuṣpam viṣapuṣpe viṣapuṣpāṇi
Vocativeviṣapuṣpa viṣapuṣpe viṣapuṣpāṇi
Accusativeviṣapuṣpam viṣapuṣpe viṣapuṣpāṇi
Instrumentalviṣapuṣpeṇa viṣapuṣpābhyām viṣapuṣpaiḥ
Dativeviṣapuṣpāya viṣapuṣpābhyām viṣapuṣpebhyaḥ
Ablativeviṣapuṣpāt viṣapuṣpābhyām viṣapuṣpebhyaḥ
Genitiveviṣapuṣpasya viṣapuṣpayoḥ viṣapuṣpāṇām
Locativeviṣapuṣpe viṣapuṣpayoḥ viṣapuṣpeṣu

Compound viṣapuṣpa -

Adverb -viṣapuṣpam -viṣapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria