Declension table of ?viṣaprayoga

Deva

MasculineSingularDualPlural
Nominativeviṣaprayogaḥ viṣaprayogau viṣaprayogāḥ
Vocativeviṣaprayoga viṣaprayogau viṣaprayogāḥ
Accusativeviṣaprayogam viṣaprayogau viṣaprayogān
Instrumentalviṣaprayogeṇa viṣaprayogābhyām viṣaprayogaiḥ viṣaprayogebhiḥ
Dativeviṣaprayogāya viṣaprayogābhyām viṣaprayogebhyaḥ
Ablativeviṣaprayogāt viṣaprayogābhyām viṣaprayogebhyaḥ
Genitiveviṣaprayogasya viṣaprayogayoḥ viṣaprayogāṇām
Locativeviṣaprayoge viṣaprayogayoḥ viṣaprayogeṣu

Compound viṣaprayoga -

Adverb -viṣaprayogam -viṣaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria