Declension table of ?viṣaprastha

Deva

MasculineSingularDualPlural
Nominativeviṣaprasthaḥ viṣaprasthau viṣaprasthāḥ
Vocativeviṣaprastha viṣaprasthau viṣaprasthāḥ
Accusativeviṣaprastham viṣaprasthau viṣaprasthān
Instrumentalviṣaprasthena viṣaprasthābhyām viṣaprasthaiḥ viṣaprasthebhiḥ
Dativeviṣaprasthāya viṣaprasthābhyām viṣaprasthebhyaḥ
Ablativeviṣaprasthāt viṣaprasthābhyām viṣaprasthebhyaḥ
Genitiveviṣaprasthasya viṣaprasthayoḥ viṣaprasthānām
Locativeviṣaprasthe viṣaprasthayoḥ viṣaprastheṣu

Compound viṣaprastha -

Adverb -viṣaprastham -viṣaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria