Declension table of ?viṣanāśana

Deva

NeuterSingularDualPlural
Nominativeviṣanāśanam viṣanāśane viṣanāśanāni
Vocativeviṣanāśana viṣanāśane viṣanāśanāni
Accusativeviṣanāśanam viṣanāśane viṣanāśanāni
Instrumentalviṣanāśanena viṣanāśanābhyām viṣanāśanaiḥ
Dativeviṣanāśanāya viṣanāśanābhyām viṣanāśanebhyaḥ
Ablativeviṣanāśanāt viṣanāśanābhyām viṣanāśanebhyaḥ
Genitiveviṣanāśanasya viṣanāśanayoḥ viṣanāśanānām
Locativeviṣanāśane viṣanāśanayoḥ viṣanāśaneṣu

Compound viṣanāśana -

Adverb -viṣanāśanam -viṣanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria