Declension table of ?viṣamuṣṭika

Deva

MasculineSingularDualPlural
Nominativeviṣamuṣṭikaḥ viṣamuṣṭikau viṣamuṣṭikāḥ
Vocativeviṣamuṣṭika viṣamuṣṭikau viṣamuṣṭikāḥ
Accusativeviṣamuṣṭikam viṣamuṣṭikau viṣamuṣṭikān
Instrumentalviṣamuṣṭikena viṣamuṣṭikābhyām viṣamuṣṭikaiḥ viṣamuṣṭikebhiḥ
Dativeviṣamuṣṭikāya viṣamuṣṭikābhyām viṣamuṣṭikebhyaḥ
Ablativeviṣamuṣṭikāt viṣamuṣṭikābhyām viṣamuṣṭikebhyaḥ
Genitiveviṣamuṣṭikasya viṣamuṣṭikayoḥ viṣamuṣṭikānām
Locativeviṣamuṣṭike viṣamuṣṭikayoḥ viṣamuṣṭikeṣu

Compound viṣamuṣṭika -

Adverb -viṣamuṣṭikam -viṣamuṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria