Declension table of ?viṣamopalā

Deva

FeminineSingularDualPlural
Nominativeviṣamopalā viṣamopale viṣamopalāḥ
Vocativeviṣamopale viṣamopale viṣamopalāḥ
Accusativeviṣamopalām viṣamopale viṣamopalāḥ
Instrumentalviṣamopalayā viṣamopalābhyām viṣamopalābhiḥ
Dativeviṣamopalāyai viṣamopalābhyām viṣamopalābhyaḥ
Ablativeviṣamopalāyāḥ viṣamopalābhyām viṣamopalābhyaḥ
Genitiveviṣamopalāyāḥ viṣamopalayoḥ viṣamopalānām
Locativeviṣamopalāyām viṣamopalayoḥ viṣamopalāsu

Adverb -viṣamopalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria