Declension table of ?viṣamībhāva

Deva

MasculineSingularDualPlural
Nominativeviṣamībhāvaḥ viṣamībhāvau viṣamībhāvāḥ
Vocativeviṣamībhāva viṣamībhāvau viṣamībhāvāḥ
Accusativeviṣamībhāvam viṣamībhāvau viṣamībhāvān
Instrumentalviṣamībhāveṇa viṣamībhāvābhyām viṣamībhāvaiḥ viṣamībhāvebhiḥ
Dativeviṣamībhāvāya viṣamībhāvābhyām viṣamībhāvebhyaḥ
Ablativeviṣamībhāvāt viṣamībhāvābhyām viṣamībhāvebhyaḥ
Genitiveviṣamībhāvasya viṣamībhāvayoḥ viṣamībhāvāṇām
Locativeviṣamībhāve viṣamībhāvayoḥ viṣamībhāveṣu

Compound viṣamībhāva -

Adverb -viṣamībhāvam -viṣamībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria