Declension table of ?viṣamekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeviṣamekṣaṇaḥ viṣamekṣaṇau viṣamekṣaṇāḥ
Vocativeviṣamekṣaṇa viṣamekṣaṇau viṣamekṣaṇāḥ
Accusativeviṣamekṣaṇam viṣamekṣaṇau viṣamekṣaṇān
Instrumentalviṣamekṣaṇena viṣamekṣaṇābhyām viṣamekṣaṇaiḥ viṣamekṣaṇebhiḥ
Dativeviṣamekṣaṇāya viṣamekṣaṇābhyām viṣamekṣaṇebhyaḥ
Ablativeviṣamekṣaṇāt viṣamekṣaṇābhyām viṣamekṣaṇebhyaḥ
Genitiveviṣamekṣaṇasya viṣamekṣaṇayoḥ viṣamekṣaṇānām
Locativeviṣamekṣaṇe viṣamekṣaṇayoḥ viṣamekṣaṇeṣu

Compound viṣamekṣaṇa -

Adverb -viṣamekṣaṇam -viṣamekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria