Declension table of ?viṣamaśīla

Deva

NeuterSingularDualPlural
Nominativeviṣamaśīlam viṣamaśīle viṣamaśīlāni
Vocativeviṣamaśīla viṣamaśīle viṣamaśīlāni
Accusativeviṣamaśīlam viṣamaśīle viṣamaśīlāni
Instrumentalviṣamaśīlena viṣamaśīlābhyām viṣamaśīlaiḥ
Dativeviṣamaśīlāya viṣamaśīlābhyām viṣamaśīlebhyaḥ
Ablativeviṣamaśīlāt viṣamaśīlābhyām viṣamaśīlebhyaḥ
Genitiveviṣamaśīlasya viṣamaśīlayoḥ viṣamaśīlānām
Locativeviṣamaśīle viṣamaśīlayoḥ viṣamaśīleṣu

Compound viṣamaśīla -

Adverb -viṣamaśīlam -viṣamaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria