Declension table of ?viṣamaśāyin

Deva

MasculineSingularDualPlural
Nominativeviṣamaśāyī viṣamaśāyinau viṣamaśāyinaḥ
Vocativeviṣamaśāyin viṣamaśāyinau viṣamaśāyinaḥ
Accusativeviṣamaśāyinam viṣamaśāyinau viṣamaśāyinaḥ
Instrumentalviṣamaśāyinā viṣamaśāyibhyām viṣamaśāyibhiḥ
Dativeviṣamaśāyine viṣamaśāyibhyām viṣamaśāyibhyaḥ
Ablativeviṣamaśāyinaḥ viṣamaśāyibhyām viṣamaśāyibhyaḥ
Genitiveviṣamaśāyinaḥ viṣamaśāyinoḥ viṣamaśāyinām
Locativeviṣamaśāyini viṣamaśāyinoḥ viṣamaśāyiṣu

Compound viṣamaśāyi -

Adverb -viṣamaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria