Declension table of ?viṣamavyāptika

Deva

MasculineSingularDualPlural
Nominativeviṣamavyāptikaḥ viṣamavyāptikau viṣamavyāptikāḥ
Vocativeviṣamavyāptika viṣamavyāptikau viṣamavyāptikāḥ
Accusativeviṣamavyāptikam viṣamavyāptikau viṣamavyāptikān
Instrumentalviṣamavyāptikena viṣamavyāptikābhyām viṣamavyāptikaiḥ viṣamavyāptikebhiḥ
Dativeviṣamavyāptikāya viṣamavyāptikābhyām viṣamavyāptikebhyaḥ
Ablativeviṣamavyāptikāt viṣamavyāptikābhyām viṣamavyāptikebhyaḥ
Genitiveviṣamavyāptikasya viṣamavyāptikayoḥ viṣamavyāptikānām
Locativeviṣamavyāptike viṣamavyāptikayoḥ viṣamavyāptikeṣu

Compound viṣamavyāptika -

Adverb -viṣamavyāptikam -viṣamavyāptikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria