Declension table of ?viṣamavyākhyā

Deva

FeminineSingularDualPlural
Nominativeviṣamavyākhyā viṣamavyākhye viṣamavyākhyāḥ
Vocativeviṣamavyākhye viṣamavyākhye viṣamavyākhyāḥ
Accusativeviṣamavyākhyām viṣamavyākhye viṣamavyākhyāḥ
Instrumentalviṣamavyākhyayā viṣamavyākhyābhyām viṣamavyākhyābhiḥ
Dativeviṣamavyākhyāyai viṣamavyākhyābhyām viṣamavyākhyābhyaḥ
Ablativeviṣamavyākhyāyāḥ viṣamavyākhyābhyām viṣamavyākhyābhyaḥ
Genitiveviṣamavyākhyāyāḥ viṣamavyākhyayoḥ viṣamavyākhyāṇām
Locativeviṣamavyākhyāyām viṣamavyākhyayoḥ viṣamavyākhyāsu

Adverb -viṣamavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria