Declension table of ?viṣamatva

Deva

NeuterSingularDualPlural
Nominativeviṣamatvam viṣamatve viṣamatvāni
Vocativeviṣamatva viṣamatve viṣamatvāni
Accusativeviṣamatvam viṣamatve viṣamatvāni
Instrumentalviṣamatvena viṣamatvābhyām viṣamatvaiḥ
Dativeviṣamatvāya viṣamatvābhyām viṣamatvebhyaḥ
Ablativeviṣamatvāt viṣamatvābhyām viṣamatvebhyaḥ
Genitiveviṣamatvasya viṣamatvayoḥ viṣamatvānām
Locativeviṣamatve viṣamatvayoḥ viṣamatveṣu

Compound viṣamatva -

Adverb -viṣamatvam -viṣamatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria