Declension table of ?viṣamardinī

Deva

FeminineSingularDualPlural
Nominativeviṣamardinī viṣamardinyau viṣamardinyaḥ
Vocativeviṣamardini viṣamardinyau viṣamardinyaḥ
Accusativeviṣamardinīm viṣamardinyau viṣamardinīḥ
Instrumentalviṣamardinyā viṣamardinībhyām viṣamardinībhiḥ
Dativeviṣamardinyai viṣamardinībhyām viṣamardinībhyaḥ
Ablativeviṣamardinyāḥ viṣamardinībhyām viṣamardinībhyaḥ
Genitiveviṣamardinyāḥ viṣamardinyoḥ viṣamardinīnām
Locativeviṣamardinyām viṣamardinyoḥ viṣamardinīṣu

Compound viṣamardini - viṣamardinī -

Adverb -viṣamardini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria