Declension table of ?viṣamapāda

Deva

NeuterSingularDualPlural
Nominativeviṣamapādam viṣamapāde viṣamapādāni
Vocativeviṣamapāda viṣamapāde viṣamapādāni
Accusativeviṣamapādam viṣamapāde viṣamapādāni
Instrumentalviṣamapādena viṣamapādābhyām viṣamapādaiḥ
Dativeviṣamapādāya viṣamapādābhyām viṣamapādebhyaḥ
Ablativeviṣamapādāt viṣamapādābhyām viṣamapādebhyaḥ
Genitiveviṣamapādasya viṣamapādayoḥ viṣamapādānām
Locativeviṣamapāde viṣamapādayoḥ viṣamapādeṣu

Compound viṣamapāda -

Adverb -viṣamapādam -viṣamapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria