Declension table of viṣamanetra

Deva

NeuterSingularDualPlural
Nominativeviṣamanetram viṣamanetre viṣamanetrāṇi
Vocativeviṣamanetra viṣamanetre viṣamanetrāṇi
Accusativeviṣamanetram viṣamanetre viṣamanetrāṇi
Instrumentalviṣamanetreṇa viṣamanetrābhyām viṣamanetraiḥ
Dativeviṣamanetrāya viṣamanetrābhyām viṣamanetrebhyaḥ
Ablativeviṣamanetrāt viṣamanetrābhyām viṣamanetrebhyaḥ
Genitiveviṣamanetrasya viṣamanetrayoḥ viṣamanetrāṇām
Locativeviṣamanetre viṣamanetrayoḥ viṣamanetreṣu

Compound viṣamanetra -

Adverb -viṣamanetram -viṣamanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria