Declension table of ?viṣamamayī

Deva

FeminineSingularDualPlural
Nominativeviṣamamayī viṣamamayyau viṣamamayyaḥ
Vocativeviṣamamayi viṣamamayyau viṣamamayyaḥ
Accusativeviṣamamayīm viṣamamayyau viṣamamayīḥ
Instrumentalviṣamamayyā viṣamamayībhyām viṣamamayībhiḥ
Dativeviṣamamayyai viṣamamayībhyām viṣamamayībhyaḥ
Ablativeviṣamamayyāḥ viṣamamayībhyām viṣamamayībhyaḥ
Genitiveviṣamamayyāḥ viṣamamayyoḥ viṣamamayīṇām
Locativeviṣamamayyām viṣamamayyoḥ viṣamamayīṣu

Compound viṣamamayi - viṣamamayī -

Adverb -viṣamamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria