Declension table of ?viṣamakhāta

Deva

NeuterSingularDualPlural
Nominativeviṣamakhātam viṣamakhāte viṣamakhātāni
Vocativeviṣamakhāta viṣamakhāte viṣamakhātāni
Accusativeviṣamakhātam viṣamakhāte viṣamakhātāni
Instrumentalviṣamakhātena viṣamakhātābhyām viṣamakhātaiḥ
Dativeviṣamakhātāya viṣamakhātābhyām viṣamakhātebhyaḥ
Ablativeviṣamakhātāt viṣamakhātābhyām viṣamakhātebhyaḥ
Genitiveviṣamakhātasya viṣamakhātayoḥ viṣamakhātānām
Locativeviṣamakhāte viṣamakhātayoḥ viṣamakhāteṣu

Compound viṣamakhāta -

Adverb -viṣamakhātam -viṣamakhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria