Declension table of ?viṣamakāla

Deva

MasculineSingularDualPlural
Nominativeviṣamakālaḥ viṣamakālau viṣamakālāḥ
Vocativeviṣamakāla viṣamakālau viṣamakālāḥ
Accusativeviṣamakālam viṣamakālau viṣamakālān
Instrumentalviṣamakālena viṣamakālābhyām viṣamakālaiḥ viṣamakālebhiḥ
Dativeviṣamakālāya viṣamakālābhyām viṣamakālebhyaḥ
Ablativeviṣamakālāt viṣamakālābhyām viṣamakālebhyaḥ
Genitiveviṣamakālasya viṣamakālayoḥ viṣamakālānām
Locativeviṣamakāle viṣamakālayoḥ viṣamakāleṣu

Compound viṣamakāla -

Adverb -viṣamakālam -viṣamakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria