Declension table of ?viṣamadhātu

Deva

MasculineSingularDualPlural
Nominativeviṣamadhātuḥ viṣamadhātū viṣamadhātavaḥ
Vocativeviṣamadhāto viṣamadhātū viṣamadhātavaḥ
Accusativeviṣamadhātum viṣamadhātū viṣamadhātūn
Instrumentalviṣamadhātunā viṣamadhātubhyām viṣamadhātubhiḥ
Dativeviṣamadhātave viṣamadhātubhyām viṣamadhātubhyaḥ
Ablativeviṣamadhātoḥ viṣamadhātubhyām viṣamadhātubhyaḥ
Genitiveviṣamadhātoḥ viṣamadhātvoḥ viṣamadhātūnām
Locativeviṣamadhātau viṣamadhātvoḥ viṣamadhātuṣu

Compound viṣamadhātu -

Adverb -viṣamadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria