Declension table of ?viṣamadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeviṣamadṛṣṭiḥ viṣamadṛṣṭī viṣamadṛṣṭayaḥ
Vocativeviṣamadṛṣṭe viṣamadṛṣṭī viṣamadṛṣṭayaḥ
Accusativeviṣamadṛṣṭim viṣamadṛṣṭī viṣamadṛṣṭīn
Instrumentalviṣamadṛṣṭinā viṣamadṛṣṭibhyām viṣamadṛṣṭibhiḥ
Dativeviṣamadṛṣṭaye viṣamadṛṣṭibhyām viṣamadṛṣṭibhyaḥ
Ablativeviṣamadṛṣṭeḥ viṣamadṛṣṭibhyām viṣamadṛṣṭibhyaḥ
Genitiveviṣamadṛṣṭeḥ viṣamadṛṣṭyoḥ viṣamadṛṣṭīnām
Locativeviṣamadṛṣṭau viṣamadṛṣṭyoḥ viṣamadṛṣṭiṣu

Compound viṣamadṛṣṭi -

Adverb -viṣamadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria