Declension table of ?viṣamabhojana

Deva

NeuterSingularDualPlural
Nominativeviṣamabhojanam viṣamabhojane viṣamabhojanāni
Vocativeviṣamabhojana viṣamabhojane viṣamabhojanāni
Accusativeviṣamabhojanam viṣamabhojane viṣamabhojanāni
Instrumentalviṣamabhojanena viṣamabhojanābhyām viṣamabhojanaiḥ
Dativeviṣamabhojanāya viṣamabhojanābhyām viṣamabhojanebhyaḥ
Ablativeviṣamabhojanāt viṣamabhojanābhyām viṣamabhojanebhyaḥ
Genitiveviṣamabhojanasya viṣamabhojanayoḥ viṣamabhojanānām
Locativeviṣamabhojane viṣamabhojanayoḥ viṣamabhojaneṣu

Compound viṣamabhojana -

Adverb -viṣamabhojanam -viṣamabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria