Declension table of ?viṣamāśaya

Deva

MasculineSingularDualPlural
Nominativeviṣamāśayaḥ viṣamāśayau viṣamāśayāḥ
Vocativeviṣamāśaya viṣamāśayau viṣamāśayāḥ
Accusativeviṣamāśayam viṣamāśayau viṣamāśayān
Instrumentalviṣamāśayena viṣamāśayābhyām viṣamāśayaiḥ viṣamāśayebhiḥ
Dativeviṣamāśayāya viṣamāśayābhyām viṣamāśayebhyaḥ
Ablativeviṣamāśayāt viṣamāśayābhyām viṣamāśayebhyaḥ
Genitiveviṣamāśayasya viṣamāśayayoḥ viṣamāśayānām
Locativeviṣamāśaye viṣamāśayayoḥ viṣamāśayeṣu

Compound viṣamāśaya -

Adverb -viṣamāśayam -viṣamāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria