Declension table of ?viṣamānna

Deva

NeuterSingularDualPlural
Nominativeviṣamānnam viṣamānne viṣamānnāni
Vocativeviṣamānna viṣamānne viṣamānnāni
Accusativeviṣamānnam viṣamānne viṣamānnāni
Instrumentalviṣamānnena viṣamānnābhyām viṣamānnaiḥ
Dativeviṣamānnāya viṣamānnābhyām viṣamānnebhyaḥ
Ablativeviṣamānnāt viṣamānnābhyām viṣamānnebhyaḥ
Genitiveviṣamānnasya viṣamānnayoḥ viṣamānnānām
Locativeviṣamānne viṣamānnayoḥ viṣamānneṣu

Compound viṣamānna -

Adverb -viṣamānnam -viṣamānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria