Declension table of viṣama

Deva

NeuterSingularDualPlural
Nominativeviṣamam viṣame viṣamāṇi
Vocativeviṣama viṣame viṣamāṇi
Accusativeviṣamam viṣame viṣamāṇi
Instrumentalviṣameṇa viṣamābhyām viṣamaiḥ
Dativeviṣamāya viṣamābhyām viṣamebhyaḥ
Ablativeviṣamāt viṣamābhyām viṣamebhyaḥ
Genitiveviṣamasya viṣamayoḥ viṣamāṇām
Locativeviṣame viṣamayoḥ viṣameṣu

Compound viṣama -

Adverb -viṣamam -viṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria