Declension table of ?viṣalāṭā

Deva

FeminineSingularDualPlural
Nominativeviṣalāṭā viṣalāṭe viṣalāṭāḥ
Vocativeviṣalāṭe viṣalāṭe viṣalāṭāḥ
Accusativeviṣalāṭām viṣalāṭe viṣalāṭāḥ
Instrumentalviṣalāṭayā viṣalāṭābhyām viṣalāṭābhiḥ
Dativeviṣalāṭāyai viṣalāṭābhyām viṣalāṭābhyaḥ
Ablativeviṣalāṭāyāḥ viṣalāṭābhyām viṣalāṭābhyaḥ
Genitiveviṣalāṭāyāḥ viṣalāṭayoḥ viṣalāṭānām
Locativeviṣalāṭāyām viṣalāṭayoḥ viṣalāṭāsu

Adverb -viṣalāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria