Declension table of ?viṣajuṣṭa

Deva

NeuterSingularDualPlural
Nominativeviṣajuṣṭam viṣajuṣṭe viṣajuṣṭāni
Vocativeviṣajuṣṭa viṣajuṣṭe viṣajuṣṭāni
Accusativeviṣajuṣṭam viṣajuṣṭe viṣajuṣṭāni
Instrumentalviṣajuṣṭena viṣajuṣṭābhyām viṣajuṣṭaiḥ
Dativeviṣajuṣṭāya viṣajuṣṭābhyām viṣajuṣṭebhyaḥ
Ablativeviṣajuṣṭāt viṣajuṣṭābhyām viṣajuṣṭebhyaḥ
Genitiveviṣajuṣṭasya viṣajuṣṭayoḥ viṣajuṣṭānām
Locativeviṣajuṣṭe viṣajuṣṭayoḥ viṣajuṣṭeṣu

Compound viṣajuṣṭa -

Adverb -viṣajuṣṭam -viṣajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria