Declension table of ?viṣajjita

Deva

MasculineSingularDualPlural
Nominativeviṣajjitaḥ viṣajjitau viṣajjitāḥ
Vocativeviṣajjita viṣajjitau viṣajjitāḥ
Accusativeviṣajjitam viṣajjitau viṣajjitān
Instrumentalviṣajjitena viṣajjitābhyām viṣajjitaiḥ viṣajjitebhiḥ
Dativeviṣajjitāya viṣajjitābhyām viṣajjitebhyaḥ
Ablativeviṣajjitāt viṣajjitābhyām viṣajjitebhyaḥ
Genitiveviṣajjitasya viṣajjitayoḥ viṣajjitānām
Locativeviṣajjite viṣajjitayoḥ viṣajjiteṣu

Compound viṣajjita -

Adverb -viṣajjitam -viṣajjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria