Declension table of ?viṣaha

Deva

MasculineSingularDualPlural
Nominativeviṣahaḥ viṣahau viṣahāḥ
Vocativeviṣaha viṣahau viṣahāḥ
Accusativeviṣaham viṣahau viṣahān
Instrumentalviṣaheṇa viṣahābhyām viṣahaiḥ viṣahebhiḥ
Dativeviṣahāya viṣahābhyām viṣahebhyaḥ
Ablativeviṣahāt viṣahābhyām viṣahebhyaḥ
Genitiveviṣahasya viṣahayoḥ viṣahāṇām
Locativeviṣahe viṣahayoḥ viṣaheṣu

Compound viṣaha -

Adverb -viṣaham -viṣahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria