Declension table of ?viṣahṛdaya

Deva

MasculineSingularDualPlural
Nominativeviṣahṛdayaḥ viṣahṛdayau viṣahṛdayāḥ
Vocativeviṣahṛdaya viṣahṛdayau viṣahṛdayāḥ
Accusativeviṣahṛdayam viṣahṛdayau viṣahṛdayān
Instrumentalviṣahṛdayena viṣahṛdayābhyām viṣahṛdayaiḥ viṣahṛdayebhiḥ
Dativeviṣahṛdayāya viṣahṛdayābhyām viṣahṛdayebhyaḥ
Ablativeviṣahṛdayāt viṣahṛdayābhyām viṣahṛdayebhyaḥ
Genitiveviṣahṛdayasya viṣahṛdayayoḥ viṣahṛdayānām
Locativeviṣahṛdaye viṣahṛdayayoḥ viṣahṛdayeṣu

Compound viṣahṛdaya -

Adverb -viṣahṛdayam -viṣahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria