Declension table of ?viṣaghātakā

Deva

FeminineSingularDualPlural
Nominativeviṣaghātakā viṣaghātake viṣaghātakāḥ
Vocativeviṣaghātake viṣaghātake viṣaghātakāḥ
Accusativeviṣaghātakām viṣaghātake viṣaghātakāḥ
Instrumentalviṣaghātakayā viṣaghātakābhyām viṣaghātakābhiḥ
Dativeviṣaghātakāyai viṣaghātakābhyām viṣaghātakābhyaḥ
Ablativeviṣaghātakāyāḥ viṣaghātakābhyām viṣaghātakābhyaḥ
Genitiveviṣaghātakāyāḥ viṣaghātakayoḥ viṣaghātakānām
Locativeviṣaghātakāyām viṣaghātakayoḥ viṣaghātakāsu

Adverb -viṣaghātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria