Declension table of ?viṣaṅgin

Deva

MasculineSingularDualPlural
Nominativeviṣaṅgī viṣaṅgiṇau viṣaṅgiṇaḥ
Vocativeviṣaṅgin viṣaṅgiṇau viṣaṅgiṇaḥ
Accusativeviṣaṅgiṇam viṣaṅgiṇau viṣaṅgiṇaḥ
Instrumentalviṣaṅgiṇā viṣaṅgibhyām viṣaṅgibhiḥ
Dativeviṣaṅgiṇe viṣaṅgibhyām viṣaṅgibhyaḥ
Ablativeviṣaṅgiṇaḥ viṣaṅgibhyām viṣaṅgibhyaḥ
Genitiveviṣaṅgiṇaḥ viṣaṅgiṇoḥ viṣaṅgiṇām
Locativeviṣaṅgiṇi viṣaṅgiṇoḥ viṣaṅgiṣu

Compound viṣaṅgi -

Adverb -viṣaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria