Declension table of ?viṣadūṣaṇī

Deva

FeminineSingularDualPlural
Nominativeviṣadūṣaṇī viṣadūṣaṇyau viṣadūṣaṇyaḥ
Vocativeviṣadūṣaṇi viṣadūṣaṇyau viṣadūṣaṇyaḥ
Accusativeviṣadūṣaṇīm viṣadūṣaṇyau viṣadūṣaṇīḥ
Instrumentalviṣadūṣaṇyā viṣadūṣaṇībhyām viṣadūṣaṇībhiḥ
Dativeviṣadūṣaṇyai viṣadūṣaṇībhyām viṣadūṣaṇībhyaḥ
Ablativeviṣadūṣaṇyāḥ viṣadūṣaṇībhyām viṣadūṣaṇībhyaḥ
Genitiveviṣadūṣaṇyāḥ viṣadūṣaṇyoḥ viṣadūṣaṇīnām
Locativeviṣadūṣaṇyām viṣadūṣaṇyoḥ viṣadūṣaṇīṣu

Compound viṣadūṣaṇi - viṣadūṣaṇī -

Adverb -viṣadūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria