Declension table of ?viṣadūṣaṇa

Deva

MasculineSingularDualPlural
Nominativeviṣadūṣaṇaḥ viṣadūṣaṇau viṣadūṣaṇāḥ
Vocativeviṣadūṣaṇa viṣadūṣaṇau viṣadūṣaṇāḥ
Accusativeviṣadūṣaṇam viṣadūṣaṇau viṣadūṣaṇān
Instrumentalviṣadūṣaṇena viṣadūṣaṇābhyām viṣadūṣaṇaiḥ viṣadūṣaṇebhiḥ
Dativeviṣadūṣaṇāya viṣadūṣaṇābhyām viṣadūṣaṇebhyaḥ
Ablativeviṣadūṣaṇāt viṣadūṣaṇābhyām viṣadūṣaṇebhyaḥ
Genitiveviṣadūṣaṇasya viṣadūṣaṇayoḥ viṣadūṣaṇānām
Locativeviṣadūṣaṇe viṣadūṣaṇayoḥ viṣadūṣaṇeṣu

Compound viṣadūṣaṇa -

Adverb -viṣadūṣaṇam -viṣadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria