Declension table of ?viṣadoṣahara

Deva

NeuterSingularDualPlural
Nominativeviṣadoṣaharam viṣadoṣahare viṣadoṣaharāṇi
Vocativeviṣadoṣahara viṣadoṣahare viṣadoṣaharāṇi
Accusativeviṣadoṣaharam viṣadoṣahare viṣadoṣaharāṇi
Instrumentalviṣadoṣahareṇa viṣadoṣaharābhyām viṣadoṣaharaiḥ
Dativeviṣadoṣaharāya viṣadoṣaharābhyām viṣadoṣaharebhyaḥ
Ablativeviṣadoṣaharāt viṣadoṣaharābhyām viṣadoṣaharebhyaḥ
Genitiveviṣadoṣaharasya viṣadoṣaharayoḥ viṣadoṣaharāṇām
Locativeviṣadoṣahare viṣadoṣaharayoḥ viṣadoṣahareṣu

Compound viṣadoṣahara -

Adverb -viṣadoṣaharam -viṣadoṣaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria