Declension table of ?viṣadantaka

Deva

MasculineSingularDualPlural
Nominativeviṣadantakaḥ viṣadantakau viṣadantakāḥ
Vocativeviṣadantaka viṣadantakau viṣadantakāḥ
Accusativeviṣadantakam viṣadantakau viṣadantakān
Instrumentalviṣadantakena viṣadantakābhyām viṣadantakaiḥ viṣadantakebhiḥ
Dativeviṣadantakāya viṣadantakābhyām viṣadantakebhyaḥ
Ablativeviṣadantakāt viṣadantakābhyām viṣadantakebhyaḥ
Genitiveviṣadantakasya viṣadantakayoḥ viṣadantakānām
Locativeviṣadantake viṣadantakayoḥ viṣadantakeṣu

Compound viṣadantaka -

Adverb -viṣadantakam -viṣadantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria