Declension table of ?viṣadāyinī

Deva

FeminineSingularDualPlural
Nominativeviṣadāyinī viṣadāyinyau viṣadāyinyaḥ
Vocativeviṣadāyini viṣadāyinyau viṣadāyinyaḥ
Accusativeviṣadāyinīm viṣadāyinyau viṣadāyinīḥ
Instrumentalviṣadāyinyā viṣadāyinībhyām viṣadāyinībhiḥ
Dativeviṣadāyinyai viṣadāyinībhyām viṣadāyinībhyaḥ
Ablativeviṣadāyinyāḥ viṣadāyinībhyām viṣadāyinībhyaḥ
Genitiveviṣadāyinyāḥ viṣadāyinyoḥ viṣadāyinīnām
Locativeviṣadāyinyām viṣadāyinyoḥ viṣadāyinīṣu

Compound viṣadāyini - viṣadāyinī -

Adverb -viṣadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria