Declension table of ?viṣabhujaṅga

Deva

MasculineSingularDualPlural
Nominativeviṣabhujaṅgaḥ viṣabhujaṅgau viṣabhujaṅgāḥ
Vocativeviṣabhujaṅga viṣabhujaṅgau viṣabhujaṅgāḥ
Accusativeviṣabhujaṅgam viṣabhujaṅgau viṣabhujaṅgān
Instrumentalviṣabhujaṅgena viṣabhujaṅgābhyām viṣabhujaṅgaiḥ viṣabhujaṅgebhiḥ
Dativeviṣabhujaṅgāya viṣabhujaṅgābhyām viṣabhujaṅgebhyaḥ
Ablativeviṣabhujaṅgāt viṣabhujaṅgābhyām viṣabhujaṅgebhyaḥ
Genitiveviṣabhujaṅgasya viṣabhujaṅgayoḥ viṣabhujaṅgānām
Locativeviṣabhujaṅge viṣabhujaṅgayoḥ viṣabhujaṅgeṣu

Compound viṣabhujaṅga -

Adverb -viṣabhujaṅgam -viṣabhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria