Declension table of ?viṣabhiṣaj

Deva

MasculineSingularDualPlural
Nominativeviṣabhiṣak viṣabhiṣajau viṣabhiṣajaḥ
Vocativeviṣabhiṣak viṣabhiṣajau viṣabhiṣajaḥ
Accusativeviṣabhiṣajam viṣabhiṣajau viṣabhiṣajaḥ
Instrumentalviṣabhiṣajā viṣabhiṣagbhyām viṣabhiṣagbhiḥ
Dativeviṣabhiṣaje viṣabhiṣagbhyām viṣabhiṣagbhyaḥ
Ablativeviṣabhiṣajaḥ viṣabhiṣagbhyām viṣabhiṣagbhyaḥ
Genitiveviṣabhiṣajaḥ viṣabhiṣajoḥ viṣabhiṣajām
Locativeviṣabhiṣaji viṣabhiṣajoḥ viṣabhiṣakṣu

Compound viṣabhiṣak -

Adverb -viṣabhiṣak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria