Declension table of ?viṣāsvāda

Deva

NeuterSingularDualPlural
Nominativeviṣāsvādam viṣāsvāde viṣāsvādāni
Vocativeviṣāsvāda viṣāsvāde viṣāsvādāni
Accusativeviṣāsvādam viṣāsvāde viṣāsvādāni
Instrumentalviṣāsvādena viṣāsvādābhyām viṣāsvādaiḥ
Dativeviṣāsvādāya viṣāsvādābhyām viṣāsvādebhyaḥ
Ablativeviṣāsvādāt viṣāsvādābhyām viṣāsvādebhyaḥ
Genitiveviṣāsvādasya viṣāsvādayoḥ viṣāsvādānām
Locativeviṣāsvāde viṣāsvādayoḥ viṣāsvādeṣu

Compound viṣāsvāda -

Adverb -viṣāsvādam -viṣāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria