Declension table of ?viṣāpavādin

Deva

MasculineSingularDualPlural
Nominativeviṣāpavādī viṣāpavādinau viṣāpavādinaḥ
Vocativeviṣāpavādin viṣāpavādinau viṣāpavādinaḥ
Accusativeviṣāpavādinam viṣāpavādinau viṣāpavādinaḥ
Instrumentalviṣāpavādinā viṣāpavādibhyām viṣāpavādibhiḥ
Dativeviṣāpavādine viṣāpavādibhyām viṣāpavādibhyaḥ
Ablativeviṣāpavādinaḥ viṣāpavādibhyām viṣāpavādibhyaḥ
Genitiveviṣāpavādinaḥ viṣāpavādinoḥ viṣāpavādinām
Locativeviṣāpavādini viṣāpavādinoḥ viṣāpavādiṣu

Compound viṣāpavādi -

Adverb -viṣāpavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria