Declension table of ?viṣāpaharaṇa

Deva

NeuterSingularDualPlural
Nominativeviṣāpaharaṇam viṣāpaharaṇe viṣāpaharaṇāni
Vocativeviṣāpaharaṇa viṣāpaharaṇe viṣāpaharaṇāni
Accusativeviṣāpaharaṇam viṣāpaharaṇe viṣāpaharaṇāni
Instrumentalviṣāpaharaṇena viṣāpaharaṇābhyām viṣāpaharaṇaiḥ
Dativeviṣāpaharaṇāya viṣāpaharaṇābhyām viṣāpaharaṇebhyaḥ
Ablativeviṣāpaharaṇāt viṣāpaharaṇābhyām viṣāpaharaṇebhyaḥ
Genitiveviṣāpaharaṇasya viṣāpaharaṇayoḥ viṣāpaharaṇānām
Locativeviṣāpaharaṇe viṣāpaharaṇayoḥ viṣāpaharaṇeṣu

Compound viṣāpaharaṇa -

Adverb -viṣāpaharaṇam -viṣāpaharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria